Declension table of ?prāyobhāvinī

Deva

FeminineSingularDualPlural
Nominativeprāyobhāvinī prāyobhāvinyau prāyobhāvinyaḥ
Vocativeprāyobhāvini prāyobhāvinyau prāyobhāvinyaḥ
Accusativeprāyobhāvinīm prāyobhāvinyau prāyobhāvinīḥ
Instrumentalprāyobhāvinyā prāyobhāvinībhyām prāyobhāvinībhiḥ
Dativeprāyobhāvinyai prāyobhāvinībhyām prāyobhāvinībhyaḥ
Ablativeprāyobhāvinyāḥ prāyobhāvinībhyām prāyobhāvinībhyaḥ
Genitiveprāyobhāvinyāḥ prāyobhāvinyoḥ prāyobhāvinīnām
Locativeprāyobhāvinyām prāyobhāvinyoḥ prāyobhāvinīṣu

Compound prāyobhāvini - prāyobhāvinī -

Adverb -prāyobhāvini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria