Declension table of ?prāyobhāvin

Deva

MasculineSingularDualPlural
Nominativeprāyobhāvī prāyobhāviṇau prāyobhāviṇaḥ
Vocativeprāyobhāvin prāyobhāviṇau prāyobhāviṇaḥ
Accusativeprāyobhāviṇam prāyobhāviṇau prāyobhāviṇaḥ
Instrumentalprāyobhāviṇā prāyobhāvibhyām prāyobhāvibhiḥ
Dativeprāyobhāviṇe prāyobhāvibhyām prāyobhāvibhyaḥ
Ablativeprāyobhāviṇaḥ prāyobhāvibhyām prāyobhāvibhyaḥ
Genitiveprāyobhāviṇaḥ prāyobhāviṇoḥ prāyobhāviṇām
Locativeprāyobhāviṇi prāyobhāviṇoḥ prāyobhāviṣu

Compound prāyobhāvi -

Adverb -prāyobhāvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria