Declension table of ?prāyikatva

Deva

NeuterSingularDualPlural
Nominativeprāyikatvam prāyikatve prāyikatvāni
Vocativeprāyikatva prāyikatve prāyikatvāni
Accusativeprāyikatvam prāyikatve prāyikatvāni
Instrumentalprāyikatvena prāyikatvābhyām prāyikatvaiḥ
Dativeprāyikatvāya prāyikatvābhyām prāyikatvebhyaḥ
Ablativeprāyikatvāt prāyikatvābhyām prāyikatvebhyaḥ
Genitiveprāyikatvasya prāyikatvayoḥ prāyikatvānām
Locativeprāyikatve prāyikatvayoḥ prāyikatveṣu

Compound prāyikatva -

Adverb -prāyikatvam -prāyikatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria