Declension table of ?prāyika

Deva

NeuterSingularDualPlural
Nominativeprāyikam prāyike prāyikāṇi
Vocativeprāyika prāyike prāyikāṇi
Accusativeprāyikam prāyike prāyikāṇi
Instrumentalprāyikeṇa prāyikābhyām prāyikaiḥ
Dativeprāyikāya prāyikābhyām prāyikebhyaḥ
Ablativeprāyikāt prāyikābhyām prāyikebhyaḥ
Genitiveprāyikasya prāyikayoḥ prāyikāṇām
Locativeprāyike prāyikayoḥ prāyikeṣu

Compound prāyika -

Adverb -prāyikam -prāyikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria