Declension table of ?prāyika

Deva

MasculineSingularDualPlural
Nominativeprāyikaḥ prāyikau prāyikāḥ
Vocativeprāyika prāyikau prāyikāḥ
Accusativeprāyikam prāyikau prāyikān
Instrumentalprāyikeṇa prāyikābhyām prāyikaiḥ prāyikebhiḥ
Dativeprāyikāya prāyikābhyām prāyikebhyaḥ
Ablativeprāyikāt prāyikābhyām prāyikebhyaḥ
Genitiveprāyikasya prāyikayoḥ prāyikāṇām
Locativeprāyike prāyikayoḥ prāyikeṣu

Compound prāyika -

Adverb -prāyikam -prāyikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria