Declension table of ?prāyaścittin

Deva

MasculineSingularDualPlural
Nominativeprāyaścittī prāyaścittinau prāyaścittinaḥ
Vocativeprāyaścittin prāyaścittinau prāyaścittinaḥ
Accusativeprāyaścittinam prāyaścittinau prāyaścittinaḥ
Instrumentalprāyaścittinā prāyaścittibhyām prāyaścittibhiḥ
Dativeprāyaścittine prāyaścittibhyām prāyaścittibhyaḥ
Ablativeprāyaścittinaḥ prāyaścittibhyām prāyaścittibhyaḥ
Genitiveprāyaścittinaḥ prāyaścittinoḥ prāyaścittinām
Locativeprāyaścittini prāyaścittinoḥ prāyaścittiṣu

Compound prāyaścitti -

Adverb -prāyaścitti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria