Declension table of ?prāyaścittīya

Deva

NeuterSingularDualPlural
Nominativeprāyaścittīyam prāyaścittīye prāyaścittīyāni
Vocativeprāyaścittīya prāyaścittīye prāyaścittīyāni
Accusativeprāyaścittīyam prāyaścittīye prāyaścittīyāni
Instrumentalprāyaścittīyena prāyaścittīyābhyām prāyaścittīyaiḥ
Dativeprāyaścittīyāya prāyaścittīyābhyām prāyaścittīyebhyaḥ
Ablativeprāyaścittīyāt prāyaścittīyābhyām prāyaścittīyebhyaḥ
Genitiveprāyaścittīyasya prāyaścittīyayoḥ prāyaścittīyānām
Locativeprāyaścittīye prāyaścittīyayoḥ prāyaścittīyeṣu

Compound prāyaścittīya -

Adverb -prāyaścittīyam -prāyaścittīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria