Declension table of ?prāyaścitti

Deva

MasculineSingularDualPlural
Nominativeprāyaścittiḥ prāyaścittī prāyaścittayaḥ
Vocativeprāyaścitte prāyaścittī prāyaścittayaḥ
Accusativeprāyaścittim prāyaścittī prāyaścittīn
Instrumentalprāyaścittinā prāyaścittibhyām prāyaścittibhiḥ
Dativeprāyaścittaye prāyaścittibhyām prāyaścittibhyaḥ
Ablativeprāyaścitteḥ prāyaścittibhyām prāyaścittibhyaḥ
Genitiveprāyaścitteḥ prāyaścittyoḥ prāyaścittīnām
Locativeprāyaścittau prāyaścittyoḥ prāyaścittiṣu

Compound prāyaścitti -

Adverb -prāyaścitti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria