Declension table of ?prāyaścittenduśekhara

Deva

MasculineSingularDualPlural
Nominativeprāyaścittenduśekharaḥ prāyaścittenduśekharau prāyaścittenduśekharāḥ
Vocativeprāyaścittenduśekhara prāyaścittenduśekharau prāyaścittenduśekharāḥ
Accusativeprāyaścittenduśekharam prāyaścittenduśekharau prāyaścittenduśekharān
Instrumentalprāyaścittenduśekhareṇa prāyaścittenduśekharābhyām prāyaścittenduśekharaiḥ prāyaścittenduśekharebhiḥ
Dativeprāyaścittenduśekharāya prāyaścittenduśekharābhyām prāyaścittenduśekharebhyaḥ
Ablativeprāyaścittenduśekharāt prāyaścittenduśekharābhyām prāyaścittenduśekharebhyaḥ
Genitiveprāyaścittenduśekharasya prāyaścittenduśekharayoḥ prāyaścittenduśekharāṇām
Locativeprāyaścittenduśekhare prāyaścittenduśekharayoḥ prāyaścittenduśekhareṣu

Compound prāyaścittenduśekhara -

Adverb -prāyaścittenduśekharam -prāyaścittenduśekharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria