Declension table of ?prāyaścitteṣṭicandrikā

Deva

FeminineSingularDualPlural
Nominativeprāyaścitteṣṭicandrikā prāyaścitteṣṭicandrike prāyaścitteṣṭicandrikāḥ
Vocativeprāyaścitteṣṭicandrike prāyaścitteṣṭicandrike prāyaścitteṣṭicandrikāḥ
Accusativeprāyaścitteṣṭicandrikām prāyaścitteṣṭicandrike prāyaścitteṣṭicandrikāḥ
Instrumentalprāyaścitteṣṭicandrikayā prāyaścitteṣṭicandrikābhyām prāyaścitteṣṭicandrikābhiḥ
Dativeprāyaścitteṣṭicandrikāyai prāyaścitteṣṭicandrikābhyām prāyaścitteṣṭicandrikābhyaḥ
Ablativeprāyaścitteṣṭicandrikāyāḥ prāyaścitteṣṭicandrikābhyām prāyaścitteṣṭicandrikābhyaḥ
Genitiveprāyaścitteṣṭicandrikāyāḥ prāyaścitteṣṭicandrikayoḥ prāyaścitteṣṭicandrikāṇām
Locativeprāyaścitteṣṭicandrikāyām prāyaścitteṣṭicandrikayoḥ prāyaścitteṣṭicandrikāsu

Adverb -prāyaścitteṣṭicandrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria