Declension table of ?prāyaścittaśatadvayīśatadvayīprāyaścitta

Deva

NeuterSingularDualPlural
Nominativeprāyaścittaśatadvayīśatadvayīprāyaścittam prāyaścittaśatadvayīśatadvayīprāyaścitte prāyaścittaśatadvayīśatadvayīprāyaścittāni
Vocativeprāyaścittaśatadvayīśatadvayīprāyaścitta prāyaścittaśatadvayīśatadvayīprāyaścitte prāyaścittaśatadvayīśatadvayīprāyaścittāni
Accusativeprāyaścittaśatadvayīśatadvayīprāyaścittam prāyaścittaśatadvayīśatadvayīprāyaścitte prāyaścittaśatadvayīśatadvayīprāyaścittāni
Instrumentalprāyaścittaśatadvayīśatadvayīprāyaścittena prāyaścittaśatadvayīśatadvayīprāyaścittābhyām prāyaścittaśatadvayīśatadvayīprāyaścittaiḥ
Dativeprāyaścittaśatadvayīśatadvayīprāyaścittāya prāyaścittaśatadvayīśatadvayīprāyaścittābhyām prāyaścittaśatadvayīśatadvayīprāyaścittebhyaḥ
Ablativeprāyaścittaśatadvayīśatadvayīprāyaścittāt prāyaścittaśatadvayīśatadvayīprāyaścittābhyām prāyaścittaśatadvayīśatadvayīprāyaścittebhyaḥ
Genitiveprāyaścittaśatadvayīśatadvayīprāyaścittasya prāyaścittaśatadvayīśatadvayīprāyaścittayoḥ prāyaścittaśatadvayīśatadvayīprāyaścittānām
Locativeprāyaścittaśatadvayīśatadvayīprāyaścitte prāyaścittaśatadvayīśatadvayīprāyaścittayoḥ prāyaścittaśatadvayīśatadvayīprāyaścitteṣu

Compound prāyaścittaśatadvayīśatadvayīprāyaścitta -

Adverb -prāyaścittaśatadvayīśatadvayīprāyaścittam -prāyaścittaśatadvayīśatadvayīprāyaścittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria