Declension table of ?prāyaścittaśakti

Deva

FeminineSingularDualPlural
Nominativeprāyaścittaśaktiḥ prāyaścittaśaktī prāyaścittaśaktayaḥ
Vocativeprāyaścittaśakte prāyaścittaśaktī prāyaścittaśaktayaḥ
Accusativeprāyaścittaśaktim prāyaścittaśaktī prāyaścittaśaktīḥ
Instrumentalprāyaścittaśaktyā prāyaścittaśaktibhyām prāyaścittaśaktibhiḥ
Dativeprāyaścittaśaktyai prāyaścittaśaktaye prāyaścittaśaktibhyām prāyaścittaśaktibhyaḥ
Ablativeprāyaścittaśaktyāḥ prāyaścittaśakteḥ prāyaścittaśaktibhyām prāyaścittaśaktibhyaḥ
Genitiveprāyaścittaśaktyāḥ prāyaścittaśakteḥ prāyaścittaśaktyoḥ prāyaścittaśaktīnām
Locativeprāyaścittaśaktyām prāyaścittaśaktau prāyaścittaśaktyoḥ prāyaścittaśaktiṣu

Compound prāyaścittaśakti -

Adverb -prāyaścittaśakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria