Declension table of ?prāyaścittavyavasthāsaṅkṣepa

Deva

MasculineSingularDualPlural
Nominativeprāyaścittavyavasthāsaṅkṣepaḥ prāyaścittavyavasthāsaṅkṣepau prāyaścittavyavasthāsaṅkṣepāḥ
Vocativeprāyaścittavyavasthāsaṅkṣepa prāyaścittavyavasthāsaṅkṣepau prāyaścittavyavasthāsaṅkṣepāḥ
Accusativeprāyaścittavyavasthāsaṅkṣepam prāyaścittavyavasthāsaṅkṣepau prāyaścittavyavasthāsaṅkṣepān
Instrumentalprāyaścittavyavasthāsaṅkṣepeṇa prāyaścittavyavasthāsaṅkṣepābhyām prāyaścittavyavasthāsaṅkṣepaiḥ prāyaścittavyavasthāsaṅkṣepebhiḥ
Dativeprāyaścittavyavasthāsaṅkṣepāya prāyaścittavyavasthāsaṅkṣepābhyām prāyaścittavyavasthāsaṅkṣepebhyaḥ
Ablativeprāyaścittavyavasthāsaṅkṣepāt prāyaścittavyavasthāsaṅkṣepābhyām prāyaścittavyavasthāsaṅkṣepebhyaḥ
Genitiveprāyaścittavyavasthāsaṅkṣepasya prāyaścittavyavasthāsaṅkṣepayoḥ prāyaścittavyavasthāsaṅkṣepāṇām
Locativeprāyaścittavyavasthāsaṅkṣepe prāyaścittavyavasthāsaṅkṣepayoḥ prāyaścittavyavasthāsaṅkṣepeṣu

Compound prāyaścittavyavasthāsaṅkṣepa -

Adverb -prāyaścittavyavasthāsaṅkṣepam -prāyaścittavyavasthāsaṅkṣepāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria