Declension table of ?prāyaścittaughasāra

Deva

MasculineSingularDualPlural
Nominativeprāyaścittaughasāraḥ prāyaścittaughasārau prāyaścittaughasārāḥ
Vocativeprāyaścittaughasāra prāyaścittaughasārau prāyaścittaughasārāḥ
Accusativeprāyaścittaughasāram prāyaścittaughasārau prāyaścittaughasārān
Instrumentalprāyaścittaughasāreṇa prāyaścittaughasārābhyām prāyaścittaughasāraiḥ prāyaścittaughasārebhiḥ
Dativeprāyaścittaughasārāya prāyaścittaughasārābhyām prāyaścittaughasārebhyaḥ
Ablativeprāyaścittaughasārāt prāyaścittaughasārābhyām prāyaścittaughasārebhyaḥ
Genitiveprāyaścittaughasārasya prāyaścittaughasārayoḥ prāyaścittaughasārāṇām
Locativeprāyaścittaughasāre prāyaścittaughasārayoḥ prāyaścittaughasāreṣu

Compound prāyaścittaughasāra -

Adverb -prāyaścittaughasāram -prāyaścittaughasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria