Declension table of ?prāyaścittatattva

Deva

NeuterSingularDualPlural
Nominativeprāyaścittatattvam prāyaścittatattve prāyaścittatattvāni
Vocativeprāyaścittatattva prāyaścittatattve prāyaścittatattvāni
Accusativeprāyaścittatattvam prāyaścittatattve prāyaścittatattvāni
Instrumentalprāyaścittatattvena prāyaścittatattvābhyām prāyaścittatattvaiḥ
Dativeprāyaścittatattvāya prāyaścittatattvābhyām prāyaścittatattvebhyaḥ
Ablativeprāyaścittatattvāt prāyaścittatattvābhyām prāyaścittatattvebhyaḥ
Genitiveprāyaścittatattvasya prāyaścittatattvayoḥ prāyaścittatattvānām
Locativeprāyaścittatattve prāyaścittatattvayoḥ prāyaścittatattveṣu

Compound prāyaścittatattva -

Adverb -prāyaścittatattvam -prāyaścittatattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria