Declension table of ?prāyaścittasetu

Deva

MasculineSingularDualPlural
Nominativeprāyaścittasetuḥ prāyaścittasetū prāyaścittasetavaḥ
Vocativeprāyaścittaseto prāyaścittasetū prāyaścittasetavaḥ
Accusativeprāyaścittasetum prāyaścittasetū prāyaścittasetūn
Instrumentalprāyaścittasetunā prāyaścittasetubhyām prāyaścittasetubhiḥ
Dativeprāyaścittasetave prāyaścittasetubhyām prāyaścittasetubhyaḥ
Ablativeprāyaścittasetoḥ prāyaścittasetubhyām prāyaścittasetubhyaḥ
Genitiveprāyaścittasetoḥ prāyaścittasetvoḥ prāyaścittasetūnām
Locativeprāyaścittasetau prāyaścittasetvoḥ prāyaścittasetuṣu

Compound prāyaścittasetu -

Adverb -prāyaścittasetu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria