Declension table of ?prāyaścittasārakaumudī

Deva

FeminineSingularDualPlural
Nominativeprāyaścittasārakaumudī prāyaścittasārakaumudyau prāyaścittasārakaumudyaḥ
Vocativeprāyaścittasārakaumudi prāyaścittasārakaumudyau prāyaścittasārakaumudyaḥ
Accusativeprāyaścittasārakaumudīm prāyaścittasārakaumudyau prāyaścittasārakaumudīḥ
Instrumentalprāyaścittasārakaumudyā prāyaścittasārakaumudībhyām prāyaścittasārakaumudībhiḥ
Dativeprāyaścittasārakaumudyai prāyaścittasārakaumudībhyām prāyaścittasārakaumudībhyaḥ
Ablativeprāyaścittasārakaumudyāḥ prāyaścittasārakaumudībhyām prāyaścittasārakaumudībhyaḥ
Genitiveprāyaścittasārakaumudyāḥ prāyaścittasārakaumudyoḥ prāyaścittasārakaumudīnām
Locativeprāyaścittasārakaumudyām prāyaścittasārakaumudyoḥ prāyaścittasārakaumudīṣu

Compound prāyaścittasārakaumudi - prāyaścittasārakaumudī -

Adverb -prāyaścittasārakaumudi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria