Declension table of ?prāyaścittasāra

Deva

MasculineSingularDualPlural
Nominativeprāyaścittasāraḥ prāyaścittasārau prāyaścittasārāḥ
Vocativeprāyaścittasāra prāyaścittasārau prāyaścittasārāḥ
Accusativeprāyaścittasāram prāyaścittasārau prāyaścittasārān
Instrumentalprāyaścittasāreṇa prāyaścittasārābhyām prāyaścittasāraiḥ prāyaścittasārebhiḥ
Dativeprāyaścittasārāya prāyaścittasārābhyām prāyaścittasārebhyaḥ
Ablativeprāyaścittasārāt prāyaścittasārābhyām prāyaścittasārebhyaḥ
Genitiveprāyaścittasārasya prāyaścittasārayoḥ prāyaścittasārāṇām
Locativeprāyaścittasāre prāyaścittasārayoḥ prāyaścittasāreṣu

Compound prāyaścittasāra -

Adverb -prāyaścittasāram -prāyaścittasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria