Declension table of ?prāyaścittasaṅkalpa

Deva

MasculineSingularDualPlural
Nominativeprāyaścittasaṅkalpaḥ prāyaścittasaṅkalpau prāyaścittasaṅkalpāḥ
Vocativeprāyaścittasaṅkalpa prāyaścittasaṅkalpau prāyaścittasaṅkalpāḥ
Accusativeprāyaścittasaṅkalpam prāyaścittasaṅkalpau prāyaścittasaṅkalpān
Instrumentalprāyaścittasaṅkalpena prāyaścittasaṅkalpābhyām prāyaścittasaṅkalpaiḥ
Dativeprāyaścittasaṅkalpāya prāyaścittasaṅkalpābhyām prāyaścittasaṅkalpebhyaḥ
Ablativeprāyaścittasaṅkalpāt prāyaścittasaṅkalpābhyām prāyaścittasaṅkalpebhyaḥ
Genitiveprāyaścittasaṅkalpasya prāyaścittasaṅkalpayoḥ prāyaścittasaṅkalpānām
Locativeprāyaścittasaṅkalpe prāyaścittasaṅkalpayoḥ prāyaścittasaṅkalpeṣu

Compound prāyaścittasaṅkalpa -

Adverb -prāyaścittasaṅkalpam -prāyaścittasaṅkalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria