Declension table of ?prāyaścittaratnamālā

Deva

FeminineSingularDualPlural
Nominativeprāyaścittaratnamālā prāyaścittaratnamāle prāyaścittaratnamālāḥ
Vocativeprāyaścittaratnamāle prāyaścittaratnamāle prāyaścittaratnamālāḥ
Accusativeprāyaścittaratnamālām prāyaścittaratnamāle prāyaścittaratnamālāḥ
Instrumentalprāyaścittaratnamālayā prāyaścittaratnamālābhyām prāyaścittaratnamālābhiḥ
Dativeprāyaścittaratnamālāyai prāyaścittaratnamālābhyām prāyaścittaratnamālābhyaḥ
Ablativeprāyaścittaratnamālāyāḥ prāyaścittaratnamālābhyām prāyaścittaratnamālābhyaḥ
Genitiveprāyaścittaratnamālāyāḥ prāyaścittaratnamālayoḥ prāyaścittaratnamālānām
Locativeprāyaścittaratnamālāyām prāyaścittaratnamālayoḥ prāyaścittaratnamālāsu

Adverb -prāyaścittaratnamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria