Declension table of ?prāyaścittarahasya

Deva

NeuterSingularDualPlural
Nominativeprāyaścittarahasyam prāyaścittarahasye prāyaścittarahasyāni
Vocativeprāyaścittarahasya prāyaścittarahasye prāyaścittarahasyāni
Accusativeprāyaścittarahasyam prāyaścittarahasye prāyaścittarahasyāni
Instrumentalprāyaścittarahasyena prāyaścittarahasyābhyām prāyaścittarahasyaiḥ
Dativeprāyaścittarahasyāya prāyaścittarahasyābhyām prāyaścittarahasyebhyaḥ
Ablativeprāyaścittarahasyāt prāyaścittarahasyābhyām prāyaścittarahasyebhyaḥ
Genitiveprāyaścittarahasyasya prāyaścittarahasyayoḥ prāyaścittarahasyānām
Locativeprāyaścittarahasye prāyaścittarahasyayoḥ prāyaścittarahasyeṣu

Compound prāyaścittarahasya -

Adverb -prāyaścittarahasyam -prāyaścittarahasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria