Declension table of ?prāyaścittapratyāmnāya

Deva

MasculineSingularDualPlural
Nominativeprāyaścittapratyāmnāyaḥ prāyaścittapratyāmnāyau prāyaścittapratyāmnāyāḥ
Vocativeprāyaścittapratyāmnāya prāyaścittapratyāmnāyau prāyaścittapratyāmnāyāḥ
Accusativeprāyaścittapratyāmnāyam prāyaścittapratyāmnāyau prāyaścittapratyāmnāyān
Instrumentalprāyaścittapratyāmnāyena prāyaścittapratyāmnāyābhyām prāyaścittapratyāmnāyaiḥ prāyaścittapratyāmnāyebhiḥ
Dativeprāyaścittapratyāmnāyāya prāyaścittapratyāmnāyābhyām prāyaścittapratyāmnāyebhyaḥ
Ablativeprāyaścittapratyāmnāyāt prāyaścittapratyāmnāyābhyām prāyaścittapratyāmnāyebhyaḥ
Genitiveprāyaścittapratyāmnāyasya prāyaścittapratyāmnāyayoḥ prāyaścittapratyāmnāyānām
Locativeprāyaścittapratyāmnāye prāyaścittapratyāmnāyayoḥ prāyaścittapratyāmnāyeṣu

Compound prāyaścittapratyāmnāya -

Adverb -prāyaścittapratyāmnāyam -prāyaścittapratyāmnāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria