Declension table of ?prāyaścittaparāśara

Deva

MasculineSingularDualPlural
Nominativeprāyaścittaparāśaraḥ prāyaścittaparāśarau prāyaścittaparāśarāḥ
Vocativeprāyaścittaparāśara prāyaścittaparāśarau prāyaścittaparāśarāḥ
Accusativeprāyaścittaparāśaram prāyaścittaparāśarau prāyaścittaparāśarān
Instrumentalprāyaścittaparāśareṇa prāyaścittaparāśarābhyām prāyaścittaparāśaraiḥ prāyaścittaparāśarebhiḥ
Dativeprāyaścittaparāśarāya prāyaścittaparāśarābhyām prāyaścittaparāśarebhyaḥ
Ablativeprāyaścittaparāśarāt prāyaścittaparāśarābhyām prāyaścittaparāśarebhyaḥ
Genitiveprāyaścittaparāśarasya prāyaścittaparāśarayoḥ prāyaścittaparāśarāṇām
Locativeprāyaścittaparāśare prāyaścittaparāśarayoḥ prāyaścittaparāśareṣu

Compound prāyaścittaparāśara -

Adverb -prāyaścittaparāśaram -prāyaścittaparāśarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria