Declension table of ?prāyaścittapaddhati

Deva

FeminineSingularDualPlural
Nominativeprāyaścittapaddhatiḥ prāyaścittapaddhatī prāyaścittapaddhatayaḥ
Vocativeprāyaścittapaddhate prāyaścittapaddhatī prāyaścittapaddhatayaḥ
Accusativeprāyaścittapaddhatim prāyaścittapaddhatī prāyaścittapaddhatīḥ
Instrumentalprāyaścittapaddhatyā prāyaścittapaddhatibhyām prāyaścittapaddhatibhiḥ
Dativeprāyaścittapaddhatyai prāyaścittapaddhataye prāyaścittapaddhatibhyām prāyaścittapaddhatibhyaḥ
Ablativeprāyaścittapaddhatyāḥ prāyaścittapaddhateḥ prāyaścittapaddhatibhyām prāyaścittapaddhatibhyaḥ
Genitiveprāyaścittapaddhatyāḥ prāyaścittapaddhateḥ prāyaścittapaddhatyoḥ prāyaścittapaddhatīnām
Locativeprāyaścittapaddhatyām prāyaścittapaddhatau prāyaścittapaddhatyoḥ prāyaścittapaddhatiṣu

Compound prāyaścittapaddhati -

Adverb -prāyaścittapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria