Declension table of ?prāyaścittapārijāta

Deva

MasculineSingularDualPlural
Nominativeprāyaścittapārijātaḥ prāyaścittapārijātau prāyaścittapārijātāḥ
Vocativeprāyaścittapārijāta prāyaścittapārijātau prāyaścittapārijātāḥ
Accusativeprāyaścittapārijātam prāyaścittapārijātau prāyaścittapārijātān
Instrumentalprāyaścittapārijātena prāyaścittapārijātābhyām prāyaścittapārijātaiḥ prāyaścittapārijātebhiḥ
Dativeprāyaścittapārijātāya prāyaścittapārijātābhyām prāyaścittapārijātebhyaḥ
Ablativeprāyaścittapārijātāt prāyaścittapārijātābhyām prāyaścittapārijātebhyaḥ
Genitiveprāyaścittapārijātasya prāyaścittapārijātayoḥ prāyaścittapārijātānām
Locativeprāyaścittapārijāte prāyaścittapārijātayoḥ prāyaścittapārijāteṣu

Compound prāyaścittapārijāta -

Adverb -prāyaścittapārijātam -prāyaścittapārijātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria