Declension table of ?prāyaścittapārijātaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prāyaścittapārijātaḥ | prāyaścittapārijātau | prāyaścittapārijātāḥ |
Vocative | prāyaścittapārijāta | prāyaścittapārijātau | prāyaścittapārijātāḥ |
Accusative | prāyaścittapārijātam | prāyaścittapārijātau | prāyaścittapārijātān |
Instrumental | prāyaścittapārijātena | prāyaścittapārijātābhyām | prāyaścittapārijātaiḥ |
Dative | prāyaścittapārijātāya | prāyaścittapārijātābhyām | prāyaścittapārijātebhyaḥ |
Ablative | prāyaścittapārijātāt | prāyaścittapārijātābhyām | prāyaścittapārijātebhyaḥ |
Genitive | prāyaścittapārijātasya | prāyaścittapārijātayoḥ | prāyaścittapārijātānām |
Locative | prāyaścittapārijāte | prāyaścittapārijātayoḥ | prāyaścittapārijāteṣu |