Declension table of ?prāyaścittamuktāvalī

Deva

FeminineSingularDualPlural
Nominativeprāyaścittamuktāvalī prāyaścittamuktāvalyau prāyaścittamuktāvalyaḥ
Vocativeprāyaścittamuktāvali prāyaścittamuktāvalyau prāyaścittamuktāvalyaḥ
Accusativeprāyaścittamuktāvalīm prāyaścittamuktāvalyau prāyaścittamuktāvalīḥ
Instrumentalprāyaścittamuktāvalyā prāyaścittamuktāvalībhyām prāyaścittamuktāvalībhiḥ
Dativeprāyaścittamuktāvalyai prāyaścittamuktāvalībhyām prāyaścittamuktāvalībhyaḥ
Ablativeprāyaścittamuktāvalyāḥ prāyaścittamuktāvalībhyām prāyaścittamuktāvalībhyaḥ
Genitiveprāyaścittamuktāvalyāḥ prāyaścittamuktāvalyoḥ prāyaścittamuktāvalīnām
Locativeprāyaścittamuktāvalyām prāyaścittamuktāvalyoḥ prāyaścittamuktāvalīṣu

Compound prāyaścittamuktāvali - prāyaścittamuktāvalī -

Adverb -prāyaścittamuktāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria