Declension table of ?prāyaścittamañjarī

Deva

FeminineSingularDualPlural
Nominativeprāyaścittamañjarī prāyaścittamañjaryau prāyaścittamañjaryaḥ
Vocativeprāyaścittamañjari prāyaścittamañjaryau prāyaścittamañjaryaḥ
Accusativeprāyaścittamañjarīm prāyaścittamañjaryau prāyaścittamañjarīḥ
Instrumentalprāyaścittamañjaryā prāyaścittamañjarībhyām prāyaścittamañjarībhiḥ
Dativeprāyaścittamañjaryai prāyaścittamañjarībhyām prāyaścittamañjarībhyaḥ
Ablativeprāyaścittamañjaryāḥ prāyaścittamañjarībhyām prāyaścittamañjarībhyaḥ
Genitiveprāyaścittamañjaryāḥ prāyaścittamañjaryoḥ prāyaścittamañjarīṇām
Locativeprāyaścittamañjaryām prāyaścittamañjaryoḥ prāyaścittamañjarīṣu

Compound prāyaścittamañjari - prāyaścittamañjarī -

Adverb -prāyaścittamañjari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria