Declension table of ?prāyaścittamayūkhaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prāyaścittamayūkhaḥ | prāyaścittamayūkhau | prāyaścittamayūkhāḥ |
Vocative | prāyaścittamayūkha | prāyaścittamayūkhau | prāyaścittamayūkhāḥ |
Accusative | prāyaścittamayūkham | prāyaścittamayūkhau | prāyaścittamayūkhān |
Instrumental | prāyaścittamayūkhena | prāyaścittamayūkhābhyām | prāyaścittamayūkhaiḥ |
Dative | prāyaścittamayūkhāya | prāyaścittamayūkhābhyām | prāyaścittamayūkhebhyaḥ |
Ablative | prāyaścittamayūkhāt | prāyaścittamayūkhābhyām | prāyaścittamayūkhebhyaḥ |
Genitive | prāyaścittamayūkhasya | prāyaścittamayūkhayoḥ | prāyaścittamayūkhānām |
Locative | prāyaścittamayūkhe | prāyaścittamayūkhayoḥ | prāyaścittamayūkheṣu |