Declension table of ?prāyaścittakhaṇḍa

Deva

MasculineSingularDualPlural
Nominativeprāyaścittakhaṇḍaḥ prāyaścittakhaṇḍau prāyaścittakhaṇḍāḥ
Vocativeprāyaścittakhaṇḍa prāyaścittakhaṇḍau prāyaścittakhaṇḍāḥ
Accusativeprāyaścittakhaṇḍam prāyaścittakhaṇḍau prāyaścittakhaṇḍān
Instrumentalprāyaścittakhaṇḍena prāyaścittakhaṇḍābhyām prāyaścittakhaṇḍaiḥ prāyaścittakhaṇḍebhiḥ
Dativeprāyaścittakhaṇḍāya prāyaścittakhaṇḍābhyām prāyaścittakhaṇḍebhyaḥ
Ablativeprāyaścittakhaṇḍāt prāyaścittakhaṇḍābhyām prāyaścittakhaṇḍebhyaḥ
Genitiveprāyaścittakhaṇḍasya prāyaścittakhaṇḍayoḥ prāyaścittakhaṇḍānām
Locativeprāyaścittakhaṇḍe prāyaścittakhaṇḍayoḥ prāyaścittakhaṇḍeṣu

Compound prāyaścittakhaṇḍa -

Adverb -prāyaścittakhaṇḍam -prāyaścittakhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria