Declension table of ?prāyaścittakalpataru

Deva

MasculineSingularDualPlural
Nominativeprāyaścittakalpataruḥ prāyaścittakalpatarū prāyaścittakalpataravaḥ
Vocativeprāyaścittakalpataro prāyaścittakalpatarū prāyaścittakalpataravaḥ
Accusativeprāyaścittakalpatarum prāyaścittakalpatarū prāyaścittakalpatarūn
Instrumentalprāyaścittakalpataruṇā prāyaścittakalpatarubhyām prāyaścittakalpatarubhiḥ
Dativeprāyaścittakalpatarave prāyaścittakalpatarubhyām prāyaścittakalpatarubhyaḥ
Ablativeprāyaścittakalpataroḥ prāyaścittakalpatarubhyām prāyaścittakalpatarubhyaḥ
Genitiveprāyaścittakalpataroḥ prāyaścittakalpatarvoḥ prāyaścittakalpatarūṇām
Locativeprāyaścittakalpatarau prāyaścittakalpatarvoḥ prāyaścittakalpataruṣu

Compound prāyaścittakalpataru -

Adverb -prāyaścittakalpataru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria