Declension table of ?prāyaścittakārikā

Deva

FeminineSingularDualPlural
Nominativeprāyaścittakārikā prāyaścittakārike prāyaścittakārikāḥ
Vocativeprāyaścittakārike prāyaścittakārike prāyaścittakārikāḥ
Accusativeprāyaścittakārikām prāyaścittakārike prāyaścittakārikāḥ
Instrumentalprāyaścittakārikayā prāyaścittakārikābhyām prāyaścittakārikābhiḥ
Dativeprāyaścittakārikāyai prāyaścittakārikābhyām prāyaścittakārikābhyaḥ
Ablativeprāyaścittakārikāyāḥ prāyaścittakārikābhyām prāyaścittakārikābhyaḥ
Genitiveprāyaścittakārikāyāḥ prāyaścittakārikayoḥ prāyaścittakārikāṇām
Locativeprāyaścittakārikāyām prāyaścittakārikayoḥ prāyaścittakārikāsu

Adverb -prāyaścittakārikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria