Declension table of ?prāyaścittakāṇḍa

Deva

NeuterSingularDualPlural
Nominativeprāyaścittakāṇḍam prāyaścittakāṇḍe prāyaścittakāṇḍāni
Vocativeprāyaścittakāṇḍa prāyaścittakāṇḍe prāyaścittakāṇḍāni
Accusativeprāyaścittakāṇḍam prāyaścittakāṇḍe prāyaścittakāṇḍāni
Instrumentalprāyaścittakāṇḍena prāyaścittakāṇḍābhyām prāyaścittakāṇḍaiḥ
Dativeprāyaścittakāṇḍāya prāyaścittakāṇḍābhyām prāyaścittakāṇḍebhyaḥ
Ablativeprāyaścittakāṇḍāt prāyaścittakāṇḍābhyām prāyaścittakāṇḍebhyaḥ
Genitiveprāyaścittakāṇḍasya prāyaścittakāṇḍayoḥ prāyaścittakāṇḍānām
Locativeprāyaścittakāṇḍe prāyaścittakāṇḍayoḥ prāyaścittakāṇḍeṣu

Compound prāyaścittakāṇḍa -

Adverb -prāyaścittakāṇḍam -prāyaścittakāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria