Declension table of ?prāyaścittakāṇḍa

Deva

MasculineSingularDualPlural
Nominativeprāyaścittakāṇḍaḥ prāyaścittakāṇḍau prāyaścittakāṇḍāḥ
Vocativeprāyaścittakāṇḍa prāyaścittakāṇḍau prāyaścittakāṇḍāḥ
Accusativeprāyaścittakāṇḍam prāyaścittakāṇḍau prāyaścittakāṇḍān
Instrumentalprāyaścittakāṇḍena prāyaścittakāṇḍābhyām prāyaścittakāṇḍaiḥ prāyaścittakāṇḍebhiḥ
Dativeprāyaścittakāṇḍāya prāyaścittakāṇḍābhyām prāyaścittakāṇḍebhyaḥ
Ablativeprāyaścittakāṇḍāt prāyaścittakāṇḍābhyām prāyaścittakāṇḍebhyaḥ
Genitiveprāyaścittakāṇḍasya prāyaścittakāṇḍayoḥ prāyaścittakāṇḍānām
Locativeprāyaścittakāṇḍe prāyaścittakāṇḍayoḥ prāyaścittakāṇḍeṣu

Compound prāyaścittakāṇḍa -

Adverb -prāyaścittakāṇḍam -prāyaścittakāṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria