Declension table of ?prāyaścittacandrikā

Deva

FeminineSingularDualPlural
Nominativeprāyaścittacandrikā prāyaścittacandrike prāyaścittacandrikāḥ
Vocativeprāyaścittacandrike prāyaścittacandrike prāyaścittacandrikāḥ
Accusativeprāyaścittacandrikām prāyaścittacandrike prāyaścittacandrikāḥ
Instrumentalprāyaścittacandrikayā prāyaścittacandrikābhyām prāyaścittacandrikābhiḥ
Dativeprāyaścittacandrikāyai prāyaścittacandrikābhyām prāyaścittacandrikābhyaḥ
Ablativeprāyaścittacandrikāyāḥ prāyaścittacandrikābhyām prāyaścittacandrikābhyaḥ
Genitiveprāyaścittacandrikāyāḥ prāyaścittacandrikayoḥ prāyaścittacandrikāṇām
Locativeprāyaścittacandrikāyām prāyaścittacandrikayoḥ prāyaścittacandrikāsu

Adverb -prāyaścittacandrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria