Declension table of ?prāyaścittabhāṣya

Deva

NeuterSingularDualPlural
Nominativeprāyaścittabhāṣyam prāyaścittabhāṣye prāyaścittabhāṣyāṇi
Vocativeprāyaścittabhāṣya prāyaścittabhāṣye prāyaścittabhāṣyāṇi
Accusativeprāyaścittabhāṣyam prāyaścittabhāṣye prāyaścittabhāṣyāṇi
Instrumentalprāyaścittabhāṣyeṇa prāyaścittabhāṣyābhyām prāyaścittabhāṣyaiḥ
Dativeprāyaścittabhāṣyāya prāyaścittabhāṣyābhyām prāyaścittabhāṣyebhyaḥ
Ablativeprāyaścittabhāṣyāt prāyaścittabhāṣyābhyām prāyaścittabhāṣyebhyaḥ
Genitiveprāyaścittabhāṣyasya prāyaścittabhāṣyayoḥ prāyaścittabhāṣyāṇām
Locativeprāyaścittabhāṣye prāyaścittabhāṣyayoḥ prāyaścittabhāṣyeṣu

Compound prāyaścittabhāṣya -

Adverb -prāyaścittabhāṣyam -prāyaścittabhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria