Declension table of ?prāyaścittādigodāna

Deva

NeuterSingularDualPlural
Nominativeprāyaścittādigodānam prāyaścittādigodāne prāyaścittādigodānāni
Vocativeprāyaścittādigodāna prāyaścittādigodāne prāyaścittādigodānāni
Accusativeprāyaścittādigodānam prāyaścittādigodāne prāyaścittādigodānāni
Instrumentalprāyaścittādigodānena prāyaścittādigodānābhyām prāyaścittādigodānaiḥ
Dativeprāyaścittādigodānāya prāyaścittādigodānābhyām prāyaścittādigodānebhyaḥ
Ablativeprāyaścittādigodānāt prāyaścittādigodānābhyām prāyaścittādigodānebhyaḥ
Genitiveprāyaścittādigodānasya prāyaścittādigodānayoḥ prāyaścittādigodānānām
Locativeprāyaścittādigodāne prāyaścittādigodānayoḥ prāyaścittādigodāneṣu

Compound prāyaścittādigodāna -

Adverb -prāyaścittādigodānam -prāyaścittādigodānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria