Declension table of ?prāyaścittādhyāya

Deva

MasculineSingularDualPlural
Nominativeprāyaścittādhyāyaḥ prāyaścittādhyāyau prāyaścittādhyāyāḥ
Vocativeprāyaścittādhyāya prāyaścittādhyāyau prāyaścittādhyāyāḥ
Accusativeprāyaścittādhyāyam prāyaścittādhyāyau prāyaścittādhyāyān
Instrumentalprāyaścittādhyāyena prāyaścittādhyāyābhyām prāyaścittādhyāyaiḥ prāyaścittādhyāyebhiḥ
Dativeprāyaścittādhyāyāya prāyaścittādhyāyābhyām prāyaścittādhyāyebhyaḥ
Ablativeprāyaścittādhyāyāt prāyaścittādhyāyābhyām prāyaścittādhyāyebhyaḥ
Genitiveprāyaścittādhyāyasya prāyaścittādhyāyayoḥ prāyaścittādhyāyānām
Locativeprāyaścittādhyāye prāyaścittādhyāyayoḥ prāyaścittādhyāyeṣu

Compound prāyaścittādhyāya -

Adverb -prāyaścittādhyāyam -prāyaścittādhyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria