Declension table of ?prāyaścittā

Deva

FeminineSingularDualPlural
Nominativeprāyaścittā prāyaścitte prāyaścittāḥ
Vocativeprāyaścitte prāyaścitte prāyaścittāḥ
Accusativeprāyaścittām prāyaścitte prāyaścittāḥ
Instrumentalprāyaścittayā prāyaścittābhyām prāyaścittābhiḥ
Dativeprāyaścittāyai prāyaścittābhyām prāyaścittābhyaḥ
Ablativeprāyaścittāyāḥ prāyaścittābhyām prāyaścittābhyaḥ
Genitiveprāyaścittāyāḥ prāyaścittayoḥ prāyaścittānām
Locativeprāyaścittāyām prāyaścittayoḥ prāyaścittāsu

Adverb -prāyaścittam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria