Declension table of ?prāyacitta

Deva

NeuterSingularDualPlural
Nominativeprāyacittam prāyacitte prāyacittāni
Vocativeprāyacitta prāyacitte prāyacittāni
Accusativeprāyacittam prāyacitte prāyacittāni
Instrumentalprāyacittena prāyacittābhyām prāyacittaiḥ
Dativeprāyacittāya prāyacittābhyām prāyacittebhyaḥ
Ablativeprāyacittāt prāyacittābhyām prāyacittebhyaḥ
Genitiveprāyacittasya prāyacittayoḥ prāyacittānām
Locativeprāyacitte prāyacittayoḥ prāyacitteṣu

Compound prāyacitta -

Adverb -prāyacittam -prāyacittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria