Declension table of ?prāyabhava

Deva

MasculineSingularDualPlural
Nominativeprāyabhavaḥ prāyabhavau prāyabhavāḥ
Vocativeprāyabhava prāyabhavau prāyabhavāḥ
Accusativeprāyabhavam prāyabhavau prāyabhavān
Instrumentalprāyabhaveṇa prāyabhavābhyām prāyabhavaiḥ prāyabhavebhiḥ
Dativeprāyabhavāya prāyabhavābhyām prāyabhavebhyaḥ
Ablativeprāyabhavāt prāyabhavābhyām prāyabhavebhyaḥ
Genitiveprāyabhavasya prāyabhavayoḥ prāyabhavāṇām
Locativeprāyabhave prāyabhavayoḥ prāyabhaveṣu

Compound prāyabhava -

Adverb -prāyabhavam -prāyabhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria