Declension table of ?prāyāsa

Deva

MasculineSingularDualPlural
Nominativeprāyāsaḥ prāyāsau prāyāsāḥ
Vocativeprāyāsa prāyāsau prāyāsāḥ
Accusativeprāyāsam prāyāsau prāyāsān
Instrumentalprāyāsena prāyāsābhyām prāyāsaiḥ prāyāsebhiḥ
Dativeprāyāsāya prāyāsābhyām prāyāsebhyaḥ
Ablativeprāyāsāt prāyāsābhyām prāyāsebhyaḥ
Genitiveprāyāsasya prāyāsayoḥ prāyāsānām
Locativeprāyāse prāyāsayoḥ prāyāseṣu

Compound prāyāsa -

Adverb -prāyāsam -prāyāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria