Declension table of prāyaṇīyā

Deva

FeminineSingularDualPlural
Nominativeprāyaṇīyā prāyaṇīye prāyaṇīyāḥ
Vocativeprāyaṇīye prāyaṇīye prāyaṇīyāḥ
Accusativeprāyaṇīyām prāyaṇīye prāyaṇīyāḥ
Instrumentalprāyaṇīyayā prāyaṇīyābhyām prāyaṇīyābhiḥ
Dativeprāyaṇīyāyai prāyaṇīyābhyām prāyaṇīyābhyaḥ
Ablativeprāyaṇīyāyāḥ prāyaṇīyābhyām prāyaṇīyābhyaḥ
Genitiveprāyaṇīyāyāḥ prāyaṇīyayoḥ prāyaṇīyānām
Locativeprāyaṇīyāyām prāyaṇīyayoḥ prāyaṇīyāsu

Adverb -prāyaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria