Declension table of ?prāyaṇāntaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | prāyaṇāntaḥ | prāyaṇāntau | prāyaṇāntāḥ |
Vocative | prāyaṇānta | prāyaṇāntau | prāyaṇāntāḥ |
Accusative | prāyaṇāntam | prāyaṇāntau | prāyaṇāntān |
Instrumental | prāyaṇāntena | prāyaṇāntābhyām | prāyaṇāntaiḥ |
Dative | prāyaṇāntāya | prāyaṇāntābhyām | prāyaṇāntebhyaḥ |
Ablative | prāyaṇāntāt | prāyaṇāntābhyām | prāyaṇāntebhyaḥ |
Genitive | prāyaṇāntasya | prāyaṇāntayoḥ | prāyaṇāntānām |
Locative | prāyaṇānte | prāyaṇāntayoḥ | prāyaṇānteṣu |