Declension table of ?prāvitṛ

Deva

MasculineSingularDualPlural
Nominativeprāvitā prāvitārau prāvitāraḥ
Vocativeprāvitaḥ prāvitārau prāvitāraḥ
Accusativeprāvitāram prāvitārau prāvitṝn
Instrumentalprāvitrā prāvitṛbhyām prāvitṛbhiḥ
Dativeprāvitre prāvitṛbhyām prāvitṛbhyaḥ
Ablativeprāvituḥ prāvitṛbhyām prāvitṛbhyaḥ
Genitiveprāvituḥ prāvitroḥ prāvitṝṇām
Locativeprāvitari prāvitroḥ prāvitṛṣu

Compound prāvitṛ -

Adverb -prāvitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria