Declension table of ?prāviṣkriyamāṇā

Deva

FeminineSingularDualPlural
Nominativeprāviṣkriyamāṇā prāviṣkriyamāṇe prāviṣkriyamāṇāḥ
Vocativeprāviṣkriyamāṇe prāviṣkriyamāṇe prāviṣkriyamāṇāḥ
Accusativeprāviṣkriyamāṇām prāviṣkriyamāṇe prāviṣkriyamāṇāḥ
Instrumentalprāviṣkriyamāṇayā prāviṣkriyamāṇābhyām prāviṣkriyamāṇābhiḥ
Dativeprāviṣkriyamāṇāyai prāviṣkriyamāṇābhyām prāviṣkriyamāṇābhyaḥ
Ablativeprāviṣkriyamāṇāyāḥ prāviṣkriyamāṇābhyām prāviṣkriyamāṇābhyaḥ
Genitiveprāviṣkriyamāṇāyāḥ prāviṣkriyamāṇayoḥ prāviṣkriyamāṇānām
Locativeprāviṣkriyamāṇāyām prāviṣkriyamāṇayoḥ prāviṣkriyamāṇāsu

Adverb -prāviṣkriyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria