Declension table of ?prāviṣkriyamāṇa

Deva

NeuterSingularDualPlural
Nominativeprāviṣkriyamāṇam prāviṣkriyamāṇe prāviṣkriyamāṇāni
Vocativeprāviṣkriyamāṇa prāviṣkriyamāṇe prāviṣkriyamāṇāni
Accusativeprāviṣkriyamāṇam prāviṣkriyamāṇe prāviṣkriyamāṇāni
Instrumentalprāviṣkriyamāṇena prāviṣkriyamāṇābhyām prāviṣkriyamāṇaiḥ
Dativeprāviṣkriyamāṇāya prāviṣkriyamāṇābhyām prāviṣkriyamāṇebhyaḥ
Ablativeprāviṣkriyamāṇāt prāviṣkriyamāṇābhyām prāviṣkriyamāṇebhyaḥ
Genitiveprāviṣkriyamāṇasya prāviṣkriyamāṇayoḥ prāviṣkriyamāṇānām
Locativeprāviṣkriyamāṇe prāviṣkriyamāṇayoḥ prāviṣkriyamāṇeṣu

Compound prāviṣkriyamāṇa -

Adverb -prāviṣkriyamāṇam -prāviṣkriyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria