Declension table of ?prāviṣkriyamāṇa

Deva

MasculineSingularDualPlural
Nominativeprāviṣkriyamāṇaḥ prāviṣkriyamāṇau prāviṣkriyamāṇāḥ
Vocativeprāviṣkriyamāṇa prāviṣkriyamāṇau prāviṣkriyamāṇāḥ
Accusativeprāviṣkriyamāṇam prāviṣkriyamāṇau prāviṣkriyamāṇān
Instrumentalprāviṣkriyamāṇena prāviṣkriyamāṇābhyām prāviṣkriyamāṇaiḥ prāviṣkriyamāṇebhiḥ
Dativeprāviṣkriyamāṇāya prāviṣkriyamāṇābhyām prāviṣkriyamāṇebhyaḥ
Ablativeprāviṣkriyamāṇāt prāviṣkriyamāṇābhyām prāviṣkriyamāṇebhyaḥ
Genitiveprāviṣkriyamāṇasya prāviṣkriyamāṇayoḥ prāviṣkriyamāṇānām
Locativeprāviṣkriyamāṇe prāviṣkriyamāṇayoḥ prāviṣkriyamāṇeṣu

Compound prāviṣkriyamāṇa -

Adverb -prāviṣkriyamāṇam -prāviṣkriyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria