Declension table of ?prāveśika

Deva

NeuterSingularDualPlural
Nominativeprāveśikam prāveśike prāveśikāni
Vocativeprāveśika prāveśike prāveśikāni
Accusativeprāveśikam prāveśike prāveśikāni
Instrumentalprāveśikena prāveśikābhyām prāveśikaiḥ
Dativeprāveśikāya prāveśikābhyām prāveśikebhyaḥ
Ablativeprāveśikāt prāveśikābhyām prāveśikebhyaḥ
Genitiveprāveśikasya prāveśikayoḥ prāveśikānām
Locativeprāveśike prāveśikayoḥ prāveśikeṣu

Compound prāveśika -

Adverb -prāveśikam -prāveśikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria