Declension table of ?prāveśanī

Deva

FeminineSingularDualPlural
Nominativeprāveśanī prāveśanyau prāveśanyaḥ
Vocativeprāveśani prāveśanyau prāveśanyaḥ
Accusativeprāveśanīm prāveśanyau prāveśanīḥ
Instrumentalprāveśanyā prāveśanībhyām prāveśanībhiḥ
Dativeprāveśanyai prāveśanībhyām prāveśanībhyaḥ
Ablativeprāveśanyāḥ prāveśanībhyām prāveśanībhyaḥ
Genitiveprāveśanyāḥ prāveśanyoḥ prāveśanīnām
Locativeprāveśanyām prāveśanyoḥ prāveśanīṣu

Compound prāveśani - prāveśanī -

Adverb -prāveśani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria