Declension table of ?prāveṇya

Deva

NeuterSingularDualPlural
Nominativeprāveṇyam prāveṇye prāveṇyāni
Vocativeprāveṇya prāveṇye prāveṇyāni
Accusativeprāveṇyam prāveṇye prāveṇyāni
Instrumentalprāveṇyena prāveṇyābhyām prāveṇyaiḥ
Dativeprāveṇyāya prāveṇyābhyām prāveṇyebhyaḥ
Ablativeprāveṇyāt prāveṇyābhyām prāveṇyebhyaḥ
Genitiveprāveṇyasya prāveṇyayoḥ prāveṇyānām
Locativeprāveṇye prāveṇyayoḥ prāveṇyeṣu

Compound prāveṇya -

Adverb -prāveṇyam -prāveṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria